Bhagavad Gita 11.1

अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्। यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम।।11.1।।

Transliteration:

arjuna uvācha mad-anugrahāya paramaṁ guhyam adhyātma-sanjñitam yat tvayoktaṁ vachas tena moho ’yaṁ vigato mama

Explanation:

arjunaḥ uvācha—Arjun said; mat-anugrahāya—out of compassion to me; paramam—supreme; guhyam—confidential; adhyātma-sanjñitam—about spiritual knowledge; yat—which; tvayā—by you; uktam—spoken; vachaḥ—words; tena—by that; mohaḥ—illusion; ayam—this; vigataḥ—is dispelled; mama—my

Chapters

Verses