अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्। अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्।।11.10।।
aneka-vaktra-nayanam anekādbhuta-darśhanam aneka-divyābharaṇaṁ divyānekodyatāyudham
aneka—many; vaktra—faces; nayanam—eyes; aneka—many; adbhuta—wonderful; darśhanam—had a vision of; aneka—many; divya—divine; ābharaṇam—ornaments; divya—divine; aneka—many; udyata—uplifted; āyudham—weapons;