Bhagavad Gita 11.13

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा। अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा।।11.13।।

Transliteration:

tatraika-sthaṁ jagat kṛitsnaṁ pravibhaktam anekadhā apaśhyad deva-devasya śharīre pāṇḍavas tadā

Explanation:

tatra—there; eka-stham—established in one place; jagat—the universe; kṛitsnam—entire; pravibhaktam—divided; anekadhā—many; apaśhyat—could see; deva-devasya—of the God of gods; śharīre—in the body; pāṇḍavaḥ—Arjun; tadā—at that time

Chapters

Verses