Bhagavad Gita 11.16

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम्। नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप।।11.16।।

Transliteration:

aneka-bāhūdara-vaktra-netraṁ paśhyāmi tvāṁ sarvato ’nanta-rūpam nāntaṁ na madhyaṁ na punas tavādiṁ paśhyāmi viśhveśhvara viśhva-rūpa

Explanation:

aneka—infinite; bāhu—arms; udara—stomachs; vaktra—faces; netram—eyes; paśhyāmi—I see; tvām—you; sarvataḥ—in every direction; ananta-rūpam—inifinite forms; na antam—without end; na—not; madhyam—middle; na—no; punaḥ—again; tava—your; ādim—beginning; paśhyāmi—I see; viśhwa-īśhwara—The Lord of the universe; viśhwa-rūpa—universal form

Chapters

Verses