किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतोदीप्तिमन्तम्। पश्यामि त्वां दुर्निरीक्ष्यं समन्ता द्दीप्तानलार्कद्युतिमप्रमेयम्।।11.17।।
kirīṭinaṁ gadinaṁ chakriṇaṁ cha tejo-rāśhiṁ sarvato dīptimantam paśhyāmi tvāṁ durnirīkṣhyaṁ samantād dīptānalārka-dyutim aprameyam
kirīṭinam—adorned with a crown; gadinam—with club; chakriṇam—with discs; cha—and; tejaḥ-rāśhim—abode of splendor; sarvataḥ—everywhere; dīpti-mantam—shining; paśhyāmi—I see; tvām—you; durnirīkṣhyam—difficult to look upon; samantāt—in all directions; dīpta-anala—blazing fire; arka—like the sun; dyutim—effulgence; aprameyam—immeasurable