Bhagavad Gita 11.2

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया। त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्।।11.2।।

Transliteration:

bhavāpyayau hi bhūtānāṁ śhrutau vistaraśho mayā tvattaḥ kamala-patrākṣha māhātmyam api chāvyayam

Explanation:

bhava—appearance; apyayau—disappearance; hi—indeed; bhūtānām—of all living beings; śhrutau—have heard; vistaraśhaḥ—in detail; mayā—by me; tvattaḥ—from you; kamala-patra-akṣha—lotus-eyed one; māhātmyam—greatness; api—also; cha—and; avyayam—eternal

Chapters

Verses