Bhagavad Gita 11.20

द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः। दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्।।11.20।।

Transliteration:

dyāv ā-pṛithivyor idam antaraṁ hi vyāptaṁ tvayaikena diśhaśh cha sarvāḥ dṛiṣhṭvādbhutaṁ rūpam ugraṁ tavedaṁ loka-trayaṁ pravyathitaṁ mahātman

Explanation:

dyau-ā-pṛithivyoḥ—between heaven and earth; idam—this; antaram—space between; hi—indeed; vyāptam—pervaded; tvayā—by you; ekena—alone; diśhaḥ—directions; cha—and; sarvāḥ—all; dṛiṣhṭvā—seeing; adbhutam—wondrous; rūpam—form; ugram—terrible; tava—your; idam—this; loka—worlds; trayam—three; pravyathitam—trembling; mahā-ātman—The greatest of all beings

Chapters

Verses