Bhagavad Gita 11.23

रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्। बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्।।11.23।।

Transliteration:

rūpaṁ mahat te bahu-vaktra-netraṁ mahā-bāho bahu-bāhūru-pādam bahūdaraṁ bahu-danṣhṭrā-karālaṁ dṛiṣhṭvā lokāḥ pravyathitās tathāham

Explanation:

rūpam—form; mahat—magnificent; te—your; bahu—many; vaktra—mouths; netram—eyes; mahā-bāho—mighty-armed Lord; bahu—many; bāhu—arms; ūru—thighs; pādam—legs; bahu-udaram—many stomachs; bahu-danṣhṭrā—many teeth; karālam—terrifying; dṛiṣhṭvā—seeing; lokāḥ—all the worlds; pravyathitāḥ—terror-stricken; tathā—so also; aham—I

Chapters

Verses