वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि। केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः।।11.27।।
vaktrāṇi te tvaramāṇā viśanti daṁṣṭrā-karālāni bhayānakāni kecid vilagnā daśanāntareṣu sandṛśyante cūrṇitair uttamāṅgaiḥ
vaktrāṇi—mouths; te—Your; tvaramāṇāḥ—fearful; viśanti—entering; daṁṣṭrā—teeth; karālāni—terrible; bhayānakāni—very fearful; kecit—some of them; vilagnāḥ—being attacked; daśanāntareṣu—between the teeth; sandṛśyante—being seen; cūrṇitaiḥ—smashed; uttama-aṅgaiḥ—by the head