श्री भगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः। ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः।।11.32।।
śhrī-bhagavān uvācha kālo ’smi loka-kṣhaya-kṛit pravṛiddho lokān samāhartum iha pravṛittaḥ ṛite ’pi tvāṁ na bhaviṣhyanti sarve ye ’vasthitāḥ pratyanīkeṣhu yodhāḥ
śhrī-bhagavān uvācha—the Supreme Lord said; kālaḥ—time; asmi—I am; loka-kṣhaya-kṛit—the source of destruction of the worlds; pravṛiddhaḥ—mighty; lokān—the worlds; samāhartum—annihilation; iha—this world; pravṛittaḥ—participation; ṛite—without; api—even; tvām—you; na bhaviṣhyanti—shall cease to exist; sarve—all; ye—who; avasthitāḥ—arrayed; prati-anīkeṣhu—in the opposing army; yodhāḥ—the warriors