Bhagavad Gita 11.33

तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्। मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्।।11.33।।

Transliteration:

tasmāt tvam uttiṣhṭha yaśho labhasva jitvā śhatrūn bhuṅkṣhva rājyaṁ samṛiddham mayaivaite nihatāḥ pūrvam eva nimitta-mātraṁ bhava savya-sāchin

Explanation:

tasmāt—therefore; tvam—you; uttiṣhṭha—arise; yaśhaḥ—honor; labhasva—attain; jitvā—conquer; śhatrūn—foes; bhuṅkṣhva—enjoy; rājyam—kingdom; samṛiddham—prosperous; mayā—by me; eva—indeed; ete—these; nihatāḥ—slain; pūrvam—already; eva nimitta-mātram—only an instrument; bhava—become; savya-sāchin—Arjun, the one who can shoot arrows with both hands

Chapters

Verses