अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च। रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः।।11.36।।
arjuna uvācha sthāne hṛiṣhīkeśha tava prakīrtyā jagat prahṛiṣhyaty anurajyate cha rakṣhānsi bhītāni diśho dravanti sarve namasyanti cha siddha-saṅghāḥ
arjunaḥ uvācha—Arjun said; sthāne—it is but apt; hṛiṣhīka-īśha—Shree Krishna, the master of the senses; tava—your; prakīrtyā—in praise; jagat—the universe; prahṛiṣhyati—rejoices; anurajyate—be enamored; cha—and; rakṣhānsi—the demons; bhītāni—fearfully; diśhaḥ—in all directions; dravanti—flee; sarve—all; namasyanti—bow down; cha—and; siddha-saṅghāḥ—hosts of perfected saints