Bhagavad Gita 11.39

वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च। नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते।।11.39।।

Transliteration:

vāyur yamo ’gnir varuṇaḥ śhaśhāṅkaḥ prajāpatis tvaṁ prapitāmahaśh cha namo namas te ’stu sahasra-kṛitvaḥ punaśh cha bhūyo ’pi namo namas te

Explanation:

vāyuḥ—the god of wind; yamaḥ—the god of death; agniḥ—the god of fire; varuṇaḥ—the god of water; śhaśha-aṅkaḥ—the moon-God; prajāpatiḥ—Brahma; tvam—you; prapitāmahaḥ—the great-grandfather; cha—and; namaḥ—my salutations; namaḥ—my salutations; te—unto you; astu—let there be; sahasra-kṛitvaḥ—a thousand times; punaḥ cha—and again; bhūyaḥ—again; api—also; namaḥ—(offering) my salutations; namaḥ te—offering my salutations unto you

Chapters

Verses