Bhagavad Gita 11.40

नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व। अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः।।11.40।।

Transliteration:

namaḥ purastād atha pṛiṣhṭhatas te namo ’stu te sarvata eva sarva ananta-vīryāmita-vikramas tvaṁ sarvaṁ samāpnoṣhi tato ’si sarvaḥ

Explanation:

namaḥ—offering salutations; purastāt—from the front; atha—and; pṛiṣhṭhataḥ—the rear; te—to you; namaḥ astu—I offer my salutations; te—to you; sarvataḥ—from all sides; eva—indeed; sarva—all; ananta-vīrya—infinite power; amita-vikramaḥ—infinite valor and might; tvam—you; sarvam—everything; samāpnoṣhi—pervade; tataḥ—thus; asi—(you) are; sarvaḥ—everything

Chapters

Verses