सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति। अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि।।11.41।।
sakheti matvā prasabhaṁ yad uktaṁ he kṛiṣhṇa he yādava he sakheti ajānatā mahimānaṁ tavedaṁ mayā pramādāt praṇayena vāpi
sakhā—friend; iti—as; matvā—thinking; prasabham—presumptuously; yat—whatever; uktam—addressed; he kṛiṣhṇa—O Shree Krishna; he yādava—O Shree Krishna, who was born in the Yadu clan; he sakhe—O my dear mate; iti—thus; ajānatā—in ignorance; mahimānam—majesty; tava—your; idam—this; mayā—by me; pramādāt—out of negligence; praṇayena—out of affection; vā api—or else;