Bhagavad Gita 11.41

सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति। अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि।।11.41।।

Transliteration:

sakheti matvā prasabhaṁ yad uktaṁ he kṛiṣhṇa he yādava he sakheti ajānatā mahimānaṁ tavedaṁ mayā pramādāt praṇayena vāpi

Explanation:

sakhā—friend; iti—as; matvā—thinking; prasabham—presumptuously; yat—whatever; uktam—addressed; he kṛiṣhṇa—O Shree Krishna; he yādava—O Shree Krishna, who was born in the Yadu clan; he sakhe—O my dear mate; iti—thus; ajānatā—in ignorance; mahimānam—majesty; tava—your; idam—this; mayā—by me; pramādāt—out of negligence; praṇayena—out of affection; vā api—or else;

Chapters

Verses