पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्। न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव।।11.43।।
pitāsi lokasya charācharasya tvam asya pūjyaśh cha gurur garīyān na tvat-samo ’sty abhyadhikaḥ kuto ’nyo loka-traye ’py apratima-prabhāva
pitā—the father; asi—you are; lokasya—of the entire universe; chara—moving; acharasya—nonmoving; tvam—you; asya—of this; pūjyaḥ—worshipable; cha—and; guruḥ—spiritual master; garīyān—glorious; na—not; tvat-samaḥ—equal to you; asti—is; abhyadhikaḥ—greater; kutaḥ—who is?; anyaḥ—other; loka-traye—in the three worlds; api—even; apratima-prabhāva—possessor of incomparable power