Bhagavad Gita 11.47

श्री भगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्। तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम्।।11.47।।

Transliteration:

śhrī-bhagavān uvācha mayā prasannena tavārjunedaṁ rūpaṁ paraṁ darśhitam ātma-yogāt tejo-mayaṁ viśhvam anantam ādyaṁ yan me tvad anyena na dṛiṣhṭa-pūrvam

Explanation:

śhrī-bhagavān uvācha—the Blessed Lord said; mayā—by me; prasannena—being pleased; tava—with you; arjuna—Arjun; idam—this; rūpam—form; param—divine; darśhitam—shown; ātma-yogāt—by my Yogmaya power; tejaḥ-mayam—resplendent; viśhwam—cosmic; anantam—unlimited; ādyam—primeval; yat—which; me—my; tvat anyena—other than you; na dṛiṣhṭa-pūrvam—no one has ever seen

Chapters

Verses