न वेदयज्ञाध्ययनैर्न दानै र्न च क्रियाभिर्न तपोभिरुग्रैः। एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर।।11.48।।
na veda-yajñādhyayanair na dānair na cha kriyābhir na tapobhir ugraiḥ evaṁ-rūpaḥ śhakya ahaṁ nṛi-loke draṣhṭuṁ tvad anyena kuru-pravīra
na—not; veda-yajña—by performance of sacrifice; adhyayanaiḥ—by study of the Vedas; na—nor; dānaiḥ—by charity; na—nor; cha—and; kriyābhiḥ—by rituals; na—not; tapobhiḥ—by austerities; ugraiḥ—severe; evam-rūpaḥ—in this form; śhakyaḥ—possible; aham—I; nṛi-loke—in the world of the mortals; draṣhṭum—to be seen; tvat—than you; anyena—by another; kuru-pravīra—the best of the Kuru warriors