Bhagavad Gita 11.51

अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तवसौम्यं जनार्दन। इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः।।11.51।।

Transliteration:

arjuna uvācha dṛiṣhṭvedaṁ mānuṣhaṁ rūpaṁ tava saumyaṁ janārdana idānīm asmi saṁvṛittaḥ sa-chetāḥ prakṛitiṁ gataḥ

Explanation:

arjunaḥ uvācha—Arjun said; dṛiṣhṭvā—seeing; idam—this; mānuṣham—human; rūpam—form; tava—your; saumyam—gentle; janārdana—he who looks after the public, Krishna; idānīm—now; asmi—I am; saṁvṛittaḥ—composed; sa-chetāḥ—in my mind; prakṛitim—to normality; gataḥ—have become

Chapters

Verses