सञ्जय उवाच एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः। दर्शयामास पार्थाय परमं रूपमैश्वरम्।।11.9।।
sañjaya uvācha evam uktvā tato rājan mahā-yogeśhvaro hariḥ darśhayām āsa pārthāya paramaṁ rūpam aiśhwaram
sañjayaḥ uvācha—Sanjay said; evam—thus; uktvā—having spoken; tataḥ—then; rājan—King; mahā-yoga-īśhvaraḥ—the Supreme Lord of Yog; hariḥ—Shree Krishna; darśhayām āsa—displayed; pārthāya—to Arjun; paramam—divine; rūpam aiśhwaram—opulence