यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्।यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः।।15.11।।
yatanto yoginaśh chainaṁ paśhyanty ātmany avasthitam yatanto ‘py akṛitātmāno nainaṁ paśhyanty achetasaḥ
yatantaḥ—striving; yoginaḥ—yogis; cha—too; enam—this (the soul); paśhyanti—see; ātmani—in the body; avasthitam—enshrined; yatantaḥ—strive; api—even though; akṛita-ātmānaḥ—those whose minds are not purified; na—not; enam—this; paśhyanti—cognize; achetasaḥ—unaware