गामाविश्य च भूतानि धारयाम्यहमोजसा।पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः।।15.13।।
gām āviśhya cha bhūtāni dhārayāmy aham ojasā puṣhṇāmi chauṣhadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ
gām—earth; āviśhya—permeating; cha—and; bhūtāni—living beings; dhārayāmi—sustain; aham—I; ojasā—energy; puṣhṇāmi—nourish; cha—and; auṣhadhīḥ—plants; sarvāḥ—all; somaḥ—the moon; bhūtvā—becoming; rasa-ātmakaḥ—supplying the juice of life