अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः।प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्।।15.14।।
ahaṁ vaiśhvānaro bhūtvā prāṇināṁ deham āśhritaḥ prāṇāpāna-samāyuktaḥ pachāmy annaṁ chatur-vidham
aham—I; vaiśhvānaraḥ—fire of digestion; bhūtvā—becoming; prāṇinām—of all living beings; deham—the body; āśhritaḥ—situated; prāṇa-apāna—outgoing and incoming breath; samāyuktaḥ—keeping in balance; pachāmi—I digest; annam—foods; chatuḥ-vidham—the four kinds