Bhagavad Gita 15.17

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः।।15.17।।

Transliteration:

uttamaḥ puruṣhas tv anyaḥ paramātmety udāhṛitaḥ yo loka-trayam āviśhya bibharty avyaya īśhvaraḥ

Explanation:

uttamaḥ—the Supreme; puruṣhaḥ—Divine Personality; tu—but; anyaḥ—besides; parama-ātmā—the Supreme Soul; iti—thus; udāhṛitaḥ—is said; yaḥ—who; loka trayam—the three worlds; āviśhya—enters; bibharti—supports; avyayaḥ—indestructible; īśhvaraḥ—the controller

Chapters

Verses