Bhagavad Gita 15.18

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः।अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः।।15.18।।

Transliteration:

yasmāt kṣharam atīto ’ham akṣharād api chottamaḥ ato ’smi loke vede cha prathitaḥ puruṣhottamaḥ

Explanation:

yasmāt—hence; kṣharam—to the perishable; atītaḥ—transcendental; aham—I; akṣharāt—to the imperishable; api—even; cha—and; uttamaḥ—transcendental; ataḥ—therefore; asmi—I am; loke—in the world; vede—in the Vedas; cha—and; prathitaḥ—celebrated; puruṣha-uttamaḥ—as the Supreme Divine Personality

Chapters

Verses