इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ।एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत।।15.20।।
iti guhyatamaṁ śhāstram idam uktaṁ mayānagha etad buddhvā buddhimān syāt kṛita-kṛityaśh cha bhārata
iti—these; guhya-tamam—most secret; śhāstram—Vedic scriptures; idam—this; uktam—spoken; mayā—by me; anagha—Arjun, the sinless one; etat—this; buddhvā—understanding; buddhi-mān—enlightened; syāt—one becomes; kṛita-kṛityaḥ—who fulfills all that is to be accomplished; cha—and; bhārata—Arjun, the son of Bharat