निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः।द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै र्गच्छन्त्यमूढाः पदमव्ययं तत्।।15.5।।
nirmāna-mohā jita-saṅga-doṣhā adhyātma-nityā vinivṛitta-kāmāḥ dvandvair vimuktāḥ sukha-duḥkha-sanjñair gachchhanty amūḍhāḥ padam avyayaṁ tat
niḥ—free from; māna—vanity; mohāḥ—delusion; jita—having overcome; saṅga—attachment; doṣhāḥ—evils; adhyātma-nityāḥ—dwelling constantly in the self and God; vinivṛitta—freed from; kāmāḥ—desire to enjoy senses; dvandvaiḥ—from the dualities; vimuktāḥ—liberated; sukha-duḥkha—pleasure and pain; saṁjñaiḥ—known as; gachchhanti—attain; amūḍhāḥ—unbewildered; padam—abode; avyayam—eternal; tat—that