न तद्भासयते सूर्यो न शशाङ्को न पावकः।यद्गत्वा न निवर्तन्ते तद्धाम परमं मम।।15.6।।
na tad bhāsayate sūryo na śhaśhāṅko na pāvakaḥ yad gatvā na nivartante tad dhāma paramaṁ mama
na—neither; tat—that; bhāsayate—illumine; sūryaḥ—the sun; na—nor; śhaśhāṅkaḥ—the moon; na—nor; pāvakaḥ—fire; yat—where; gatvā—having gone; na—never; nivartante—they return; tat—that; dhāma—abode; paramam—supreme; mama—mine