ममैवांशो जीवलोके जीवभूतः सनातनः।मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति।।15.7।।
mamaivānśho jīva-loke jīva-bhūtaḥ sanātanaḥ manaḥ-ṣhaṣhṭhānīndriyāṇi prakṛiti-sthāni karṣhati
mama—my; eva—only; anśhaḥ—fragmental part; jīva-loke—in the material world; jīva-bhūtaḥ—the embodied souls; sanātanaḥ—eternal; manaḥ—with the mind; ṣhaṣhṭhāni—the six; indriyāṇi—senses; prakṛiti-sthāni—bound by material nature; karṣhati—struggling