Bhagavad Gita 18.44

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्।परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्।।18.44।।

Transliteration:

kṛiṣhi-gau-rakṣhya-vāṇijyaṁ vaiśhya-karma svabhāva-jam paricharyātmakaṁ karma śhūdrasyāpi svabhāva-jam

Explanation:

kṛiṣhi—agriculture; gau-rakṣhya—dairy farming; vāṇijyam—commerce; vaiśhya—of the mercantile and farming class; karma—work; svabhāva-jam—born of one’s intrinsic qualities; paricharyā—serving through work; ātmakam—natural; karma—duty; śhūdrasya—of the worker class; api—and; svabhāva-jam—born of one’s intrinsic qualities

Chapters

Verses