Bhagavad Gita 18.78

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम।।18.78।

Transliteration:

yatra yogeśhvaraḥ kṛiṣhṇo yatra pārtho dhanur-dharaḥ tatra śhrīr vijayo bhūtir dhruvā nītir matir mama

Explanation:

yatra—wherever; yoga-īśhvaraḥ—Shree Krishna, the Lord of Yog; kṛiṣhṇaḥ—Shree Krishna; yatra—wherever; pārthaḥ—Arjun, the son of Pritha; dhanuḥ-dharaḥ—the supreme archer; tatra—there; śhrīḥ—opulence; vijayaḥ—victory; bhūtiḥ—prosperity; dhruvā—unending; nītiḥ—righteousness; matiḥ mama—my opinion

Chapters

Verses