Bhagavad Gita 9.14

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः। नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते।।9.14।।

Transliteration:

satataṁ kīrtayanto māṁ yatantaśh cha dṛiḍha-vratāḥ namasyantaśh cha māṁ bhaktyā nitya-yuktā upāsate

Explanation:

satatam—always; kīrtayantaḥ—singing divine glories; mām—me; yatantaḥ—striving; cha—and; dṛiḍha-vratāḥ—with great determination; namasyantaḥ—humbly bowing down; cha—and; mām—me; bhaktyā—loving devotion; nitya-yuktāḥ—constantly united; upāsate—worship

Chapters

Verses