ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति। एव त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते।।9.21।।
te taṁ bhuktvā swarga-lokaṁ viśhālaṁ kṣhīṇe puṇye martya-lokaṁ viśhanti evaṁ trayī-dharmam anuprapannā gatāgataṁ kāma-kāmā labhante
te—they; tam—that; bhuktvā—having enjoyed; swarga-lokam—heaven; viśhālam—vast; kṣhīṇe—at the exhaustion of; puṇye—stock of merits; martya-lokam—to the earthly plane; viśhanti—return; evam—thus; trayī dharmam—the karm-kāṇḍ portion of the three Vedas; anuprapannāḥ—follow; gata-āgatam—repeated coming and going; kāma-kāmāḥ—desiring objects of enjoyments; labhante—attain