Bhagavad Gita 9.22

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्।।9.22।।

Transliteration:

ananyāśh chintayanto māṁ ye janāḥ paryupāsate teṣhāṁ nityābhiyuktānāṁ yoga-kṣhemaṁ vahāmyaham

Explanation:

ananyāḥ—always; chintayantaḥ—think of; mām—me; ye—those who; janāḥ—persons; paryupāsate—worship exclusively; teṣhām—of them; nitya abhiyuktānām—who are always absorbed; yoga—supply spiritual assets; kṣhemam—protect spiritual assets; vahāmi—carry; aham—I

Chapters

Verses