येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्।।9.23।।
ye ’pyanya-devatā-bhaktā yajante śhraddhayānvitāḥ te ’pi mām eva kaunteya yajantyavidhi-pūrvakam
ye—those who; api—although; anya—other; devatā—celestial gods; bhaktāḥ—devotees; yajante—worship; śhraddhayā anvitāḥ—faithfully; te—they; api—also; mām—me; eva—only; kaunteya—Arjun, the son of Kunti; yajanti—worship; avidhi-pūrvakam—by the wrong method