Bhagavad Gita 9.28

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः। संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि।।9.28।।

Transliteration:

śhubhāśhubha-phalair evaṁ mokṣhyase karma-bandhanaiḥ sannyāsa-yoga-yuktātmā vimukto mām upaiṣhyasi

Explanation:

śhubha aśhubha phalaiḥ—from good and bad results; evam—thus; mokṣhyase—you shall be freed; karma—work; bandhanaiḥ—from the bondage; sanyāsa-yoga—renunciation of selfishness; yukta-ātmā—having the mind attached to me; vimuktaḥ—liberated; mām—to me; upaiṣhyasi—you shall reach

Chapters

Verses