Bhagavad Gita 9.30

अपि चेत्सुदुराचारो भजते मामनन्यभाक्। साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः।।9.30।।

Transliteration:

api chet su-durāchāro bhajate mām ananya-bhāk sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ

Explanation:

api—even; chet—if; su-durāchāraḥ—the vilest sinners; bhajate—worship; mām—me; ananya-bhāk—exclusive devotion; sādhuḥ—righteous; eva—certainly; saḥ—that person; mantavyaḥ—is to be considered; samyak—properly; vyavasitaḥ—resolve; hi—certainly; saḥ—that person

Chapters

Verses