Bhagavad Gita 9.34

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः।।9.34।।

Transliteration:

man-manā bhava mad-bhakto mad-yājī māṁ namaskuru mām evaiṣhyasi yuktvaivam ātmānaṁ mat-parāyaṇaḥ

Explanation:

mat-manāḥ—always think of me; bhava—be; mat—my; bhaktaḥ—devotee; mat—my; yājī—worshipper; mām—to me; namaskuru—offer obeisances; mām—to me; eva—certainly; eṣhyasi—you will come; yuktvā—united with me; evam—thus; ātmānam—your mind and body; mat-parāyaṇaḥ—having dedicated to me

Chapters

Verses