Bhagavad Gita 9.5

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्। भूतभृन्न च भूतस्थो ममात्मा भूतभावनः।।9.5।।

Transliteration:

na cha mat-sthāni bhūtāni paśhya me yogam aiśhwaram bhūta-bhṛin na cha bhūta-stho mamātmā bhūta-bhāvanaḥ

Explanation:

na—never; cha—and; mat-sthāni—abide in me; bhūtāni—all living beings; paśhya—behold; me—my; yogam aiśhwaram—divine energy; bhūta-bhṛit—the sustainer of all living beings; na—never; cha—yet; bhūta-sthaḥ—dwelling in; mama—my; ātmā—self; bhūta-bhāvanaḥ—the creator of all beings

Chapters

Verses